Wednesday, March 31, 2010

नवानुसारिणे/~सारिण्यै वक्तव्यं किंचित्...

अद्य पुनरपश्यं, मम ’ब्लाग’ कयाचन/केनचन पाक्या नाम्न्या/नाम्ना वा अनुसर्यत इति। धन्यवादांश्चार्पयामि। स्वागतं पाक्यायै/ पाक्यस्वामिने ! अनुगृहीतोऽस्मि !
किमिति काश्चित् कठिनतरा भाषा उपयुज्यत इति वक्तव्यमेव। अस्ति काचित् पत्रिका संभाषण-सन्देशो नाम, या च संस्कृतभारत्या प्रकाश्यते । सा च पत्रिका व्यावहारिकीं संस्कृतभाषामुपयुङ्क्ते। कंचित्कालं तथा संस्कृतमभ्यस्य, तत अग्रे गन्तव्यं चेत् किं कर्तव्यम् ? एष प्रश्न उदेत्येव । संस्कृत भाषायाः वैशिष्ट्यं नाम "अत्यल्पेषु शब्देषु अतिशयेनाऽपि गंभीरविषय-प्रतिपादन सामर्थ्यम् । अन्यच्च, संस्कृत साहित्येषु शास्त्रेषु च बहवः विषयाः सन्ति ये च अधुनातनीन वैज्ञानिक दृष्ट्या परिशीलन योग्याः । एतान्विषयानधिकृत्य वक्तुमुचितम् । यदि शास्त्रीया-साहित्यिकी वा भाषाया प्रयोग अभ्यस्यते तर्हि नातिकालेन शिक्ष्यते संस्कृतमिति अलमतिविस्तरेण । एवमेव मम पितृष्वसेयेन संस्कृताभ्यासिनाप्युक्तम् । स च इदमिदानीमेव गैवाणीमभ्यस्तुं प्रवृत्तः । तथाऽपि तेनैवमुक्तम् ।

No comments:

Post a Comment