Tuesday, March 15, 2011

नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।
देवीं सरस्वतीं वन्दे ततो जयमुदीरयेत् ॥

Sunday, August 15, 2010

मस्तिष्कविषये वक्तव्यम् - द्वितीयो भागः(उत्तरः)

अस्मिन् लेखे वैज्ञानिकविषयः अनुवर्त्यते। पूर्वस्मिन् तापगतिशास्त्रं प्रास्तावि। प्रकृते मस्तिष्कं कथं तापगतिशास्त्रस्य मूलसिद्धन्तान् त्रोटयति, ततश्च तद्भिन्न: नूत्न एव राद्धान्तः कथं निरूपितः इल्या प्रिगोझीन् महोदयेन, कस्तावत्स सिद्धान्त इतिचेह विचार्यते।
अस्यैव लेखस्य पूर्वस्मिन्भागे कर्म-तापयोः मिथः परिवर्त्यतामुद्घोषयन् तागद्विसौ परिवर्त्यमानायाः शक्तेः किञ्चिन्नाशः प्रतिपादितः। तन्नाम, शक्त्यां कर्मरूपे परिवर्तितायां न कृत्स्नापिशक्तिः कर्मरूपं प्राप्नोति, किञ्चित् घर्षणादि क्रियासु विनश्यति। यावती शक्तिः व्ययते न तावत् कर्म सम्पद्यते। एतावन्मात्रमेव न । विज्ञानिनः व्यजानन् यन्न केवलं शक्त्यां कर्मरूपमापन्नायामनिवार्यतया नाशः सम्भवति, अपितु यन्त्रस्यापि गलनं भवतीति। पटुतमेनाऽपि लोहेन निर्मितेन यन्त्रेण गच्छ्ताकालेन विनष्टेन भाव्यमिति।

सामान्य जनानां भाषायां वक्तव्यं चेद्विश्वः विनाशोन्मुख एव । विश्वं महायन्त्रवत्पश्यन्तो वैज्ञानिकाः तमपि विनाशोन्मुखं प्रत्यपादयन्। अमुमेव भावं विशदयितुं तागद्विसोः प्रकारान्तरं नाम विश्वमनन्यगतिकतया, अपरावर्त्यरूपेण च वर्धमान नाशं व्युत्क्रमं चैति। इममेव वर्धमानव्युत्क्रमसूत्र नाम्ना वयं जानीमः ।
व्युत्क्रमस्तु यस्य कस्याऽपि श्लिष्टस्य यादृच्छिकतायाः परिमाणमिति निर्वक्तुं शक्यते। तथाहि-
श्लिष्टे न्यूनः व्युत्क्रमः => न्यूना तस्मिन् यादृच्छिकता <=> न्यूना यादृच्छिकता => अधिकः क्रमः => न्य़ूना यादृच्छिकता इति ज्ञायते।

यदि विश्वस्यैषा स्थिति: तर्हि कथमिह जीवोत्पत्तिरभूत्? परिणामो नाम सदा वर्धमान क्रमः सङ्कीर्णता च यथा- परमाणोः-अणवः, अणुभ्यो-अमायिनाम्लानि-ततः proteins - ततः पुनः कणाः- कणैरारभ्य समस्त जीवराशयः कथं जाताः? यतो हि जीवराशयः लभ्यन्त इति तु सत्यमित्यस्मभिर्दृश्यत एव, विश्वे तावत् व्युत्क्रमस्य क्षतिरित्येवावगन्तव्यं खलु ! जीवस्तु गच्छता कालेन वृद्धिमेव याति - विश्वे क्रमं वर्धयन् । अतः किमिदं तागद्विसोः विपर्यासः? आहोस्वित् व्यभिचारः ? मिथ्या? किमिह संभवति?

वैज्ञानिकाः दार्शनिकाश्च शतेभ्यः संवत्सरेभ्यः पूर्वादपि अमुमेव विषयं विचिन्त्याप्राप्तसमाधाना आसन्, यावत्पर्यन्तं इल्या प्रिगोझीन् महोदय अस्यास्समस्याया उत्तरं नाऽददत् । तच्च गणितशास्त्रीय रीत्या सम्यक् प्रतिपादितं निरूपितञ्चासीत्। सारांशतः सोऽवोचत् - क्रमः व्युत्क्रमान्नोत्पद्यते, किन्तु सत्यपि व्युत्क्रमे क्रमः जायत एव! जीवो नाम व्युत्क्रमज एव सः !!

प्रिगोझीन् महोदयः यदा छात्र आसीत् तदैव तस्मायेतत्स्फुरितं यद् तापगति शास्त्रस्य द्वितीयं सूत्रं केवलं संवृत श्लिष्टानि वर्णयति न तु विवृतानि । संवृत श्लिष्टानि परिसरेण साकं न पदार्थानां वा, शक्तेर्वा विनिमयं कुर्वन्ति। किन्तु विवृत श्लिष्टानां विषये तु एवं न। निरुक्तमेव विवृतश्लिष्टानि परिसराच्छक्तिं-पदार्थं च स्वीकुर्वन्तीति। अतः तेषां प्रक्रियास्थितौ मूलभूतपरिवर्तनानि अवश्यम्भावीनि।

Saturday, June 5, 2010

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्।

Monday, April 26, 2010

मस्तिष्कविषये वक्तव्यम् - द्वितीयो भागः(पूर्व:)

अस्मिन् लेखे भौतशास्त्र विषयः कश्चन प्रस्तूयते। शक्तिः द्रव्यं च तयोः मिथः क्रियाः इति च भौतशास्त्र विषयत्वेन स्वीक्रियते। शक्तेः बहूनि रूपाणि। प्रकाशः, शब्दः, तापः, विद्युच्छक्तिः, परमाणुशक्तिः, नाभिकीयशक्तिरिति मुख्यतः षड्रूपाणीति क्रियताम्।

तत्र सप्तादशतमे शतमाने तापं शक्तिरिति न जानन्ति स्म जनाः। तापोऽपि शक्तेः रूपमेवेति प्रयोगशतैर्ज्ञात्वा तद्विष्यक बोधं संस्थापयितुमिव सिद्धान्त: कृतः। स च तापगतिरिति शास्त्रनाम्ना प्रथते।
तत्र कानिचन साङ्केतिक निर्वचनानीष्टानि। भौत शास्त्रदृशा कर्म नाम किं? बलप्रयोगेन यदि स्थित्यन्तरप्राप्तिर्भवति तत्कर्म। विश्राम स्थितेः चलायमान स्थितिः तद्विरुद्धं वेति स्थिति परिवर्तनं लक्ष्यते। तथाहि घनस्थितेः द्रव्यस्य तरलत्व प्राप्तिः। यदि यः कोऽपि महद्भारमपि हस्तेन वा हस्ताभ्यां वा वहन्नेकत्रैव तिष्ठति स न किमपि कर्म करोतीति स्थितिः, भौतशास्त्र दृष्ट्या। तेन बल-स्थानान्तरणयोः(दूरयॊः) लब्धमेव भौतशास्त्र रीत्या कर्मेति गण्यते। ताप: तापमानं च भिन्ने । तापः शक्तेः रूपम् । तापमानं च कस्यचिदपि पिण्डस्य उष्णतायाः मानम्। अयं पिण्डः कियदुष्णः इति वक्तव्ये सङ्ख्यया सहोच्यमाने तापमानमुक्तं भवति ।

तापश्च कर्म च समे मिथः परिवर्तनीये इति तापगतिशास्त्र्स्य प्रथमं सूत्रम् (तागप्रसू:)

कोऽर्थः गम्यतेऽनेन? तापाख्याशक्तिः कर्म रूपे परिवर्त्यते, यथा बाष्पचालिते यन्त्रे,तद्वद्यन्त्रगत्यात्मकं कर्म च ताप रूपं धारयति, यथा यदा क्रकचेन दारुर्वा, महाक्रकचेन लौहखण्डो वा छिद्यते तदा घर्षणेन क्रकचे वा दारुलौहखण्डयोर्या उष्णता दृश्यते, सा च यान्त्रिक कर्मणः ताप रूपे परिवर्तनस्योदाहरणम् ।

तापः स्वतः उच्चतरात् स्थितेः नीचतर तापस्थितेर्दिशि प्रवहति - एवं तापगतिशास्त्रस्य द्वितीय सूत्रस्यैकं रूपम् (तागद्विसू) । प्रकारान्तरॆण, इदमेव कथनमेवमुच्यते- नीचतरतापस्थितेः, उच्चतर तापस्थितौ तापीयशक्तिं प्रापयितुं अनन्यगतिकतया यन्त्रसाहाय्यमिष्यते । यथा शीतयन्त्रस्थानां सस्यक्षीरादीनां नीचतापमानस्थित्यै्--नीचतापमाने स्थितानि सस्यादीनि बहुकालं सुष्ठुतिष्ठन्तीति कृत्वा- तत्रस्थ स्सङ्कोचनयन्त्र चालनं तदर्थशक्तिव्ययश्च। ----------

अस्यैव तागद्विसोः कथनान्तरं नाम - इह लोके सर्वाऽपि प्रक्रिया: अनवेक्षिताः विक्रममेष्यन्ति ।
यदि प्रक्रियासु इष्टः क्रम आनेतव्यः तर्हि तासामुपरि कर्म अनिवार्यतया कर्तव्यम्। अगच्छन् वैनतेयोऽपि पदमेकं न गच्छतीति वयं जानीमः, कर्मणि प्रवृत्तिरनिवार्येत्यप्यवगम्यते, परंन्तु, किमप्यकुर्वन् विश्वे सुस्थितिः नैवऽऽनेतुं शक्यत इति तापगतिशास्त्रोक्तिस्तु विचारणीयो विषयः।

किं सर्वथा सर्वात्मना एषैव स्थितिः? आहोस्वित् क्वचिदन्यत्र एकस्याः क्रमस्थितेः अन्यायां प्रवेशः शक्यः? तदर्थं श्लिष्टं नाम किं? कुतः कदा च स विचारः समञ्जस इति विवृणुमः ।

इह शास्त्रे श्लिष्टं नाम मिथः निर्भराणां वस्तूनां सुसङ्गत यूथीकरणम्। अत्र लघु श्लिष्टानि यथा गृहेषूपयुज्यमान जलस्तर-नियन्त्रकम्, वायुयान-मनुष्यशरीर-नगरादीनि बृहच्छ्लिष्टानि ज्ञायेत । तत्र संवृतश्लिष्टानि, विवृतश्लिष्टानीत्यपि द्विधा । अन्यच्च, श्लिष्टपरिधिरप्यवगन्तव्या । श्लिष्टस्य इयत्ता विषयक ज्ञानमेव श्लिष्टपरिधिः । श्लिष्टपरिधिं चतुरस्राकारेण चित्रेण, किमप्याकारान्तरेण वा सूचयामः।

इतः परं अग्रिमे निवेशे तापगतिशास्त्रविरुद्धमिव भासन्तं मस्तिष्कश्लिष्टमधिकृत्य नोबेल्-पुरस्कारविजेतुः इल्या-प्रोगोझीन् महोदयस्य सचेतन श्लिष्टानां वर्तनमाविष्कुर्मः।

Monday, April 5, 2010

मस्तिष्कविषये वक्तव्यम्.. भागः -१

इदमिदानीमेव अहमेकं ग्रन्थं पठितवान् । तथा तु स च ग्रन्थः १९८६तमे वर्ष Ballantyne Books इत्याख्यैः प्रकाशकैः कर्गदावरणेन मुद्रापितोऽस्माकं संस्थया क्रीतश्च। पुरा मयैकवारं पठितोऽपि। तथापि साम्प्रतिके पठने अस्ति कश्चिद्विशेषः। तस्य आङ्ग्लमयात्मक ग्रन्थस्य नाम- MEGABRAIN इति।ग्रन्थकर्तुः नाम च MICHAEL HUTCHISON इति।
अस्मिन् वक्तव्ये एतस्माद्ग्रन्थात्, पाश्चात्यानां मस्तिष्कविषयक अवगमनं, प्राच्यानां च का दृष्टिरिति तुलनात्मकमध्ययनं कुर्मः ।

मस्तिष्कं(’ब्रेन्’ इत्याङ्गल्याम्) नाम उत्तमाङ्ग इति च गैर्वाण्यां-- यमधिकृत्य लिख्यत इदानीम् ।
बहोः कालात्पूर्वं प्रकाशितश्चाऽयं ग्रन्थः मानव-मस्तिष्कस्य कल्पनातीतां ग्रहणशक्तिं, तद्वर्धनोपायानां,तेषु च विशेषेण तदर्थं विद्युद्यन्त्राणां चोल्लेखनात्मकश्च। वैज्ञानिक दृष्ट्या मस्तिष्कञ्च कियच्छक्तिमत्, तस्य ग्रहणशक्तिवर्धनोपकरणानि कानिचन, तैर्मानसिक विकासश्चेत्यादीन्विषयानधिकृत्य लिख्यते ।

पूर्णस्यास्य ग्रन्थस्यानुवादो नोद्दिष्टः। तत्र तत्र रोचका विषया प्रतिपादिताः। तानेवात्र पुनश्चरामः। सारतः मानवमस्तिष्कविषये वैज्ञानिकानां मतमेवंविधाः --

१. मस्तिष्कवृद्धिः

महताकालेन वैज्ञानिका आमनन्ति स्म- मस्तिष्कस्य भौत परिमाणं - तस्य भारः, मस्तिष्ककणानां सङ्ख्या, तस्योपरितलस्थौल्यमित्यादयः आनुवंशिकाः। किन्तु सप्तत्यशीतितमेषु दशकेषु कृतानां प्रयोगानां परिणामतः मस्तिष्कस्य सर्वतोमुखवृद्धिः साध्या,तत्प्रचोदकपरिसरस्य सृजनेनेति ज्ञायते|

२. मस्तिष्क वृद्धौ वयसः प्रभावः

एवमपि वैज्ञानिकानां मतिरासीत् - प्राप्ते तु षोडशे वयसि, मस्तिष्कवृद्धिर्न केवलं रुन्ध्यात्,प्रत्युत तत आरभ्य मस्तिष्कस्थ स्नायुकणानां केवलं क्षतिरेव न तु वृद्धिः कदाचिदपि भविष्यतीति! अयं स्नायुकणनाशः न पुनः परावर्त्यः, अतः वयोवृद्धानां नूत्नविषयशिक्षणे भवति महान् क्लेशः, न च ते पठितं शिक्षितं वाऽपि बहुकालं स्मरन्ति, स्मरणं तु दूरे तिष्ठतु, शिक्षितुमपि ते न पारयन्तीति स्थितिः। नवीनगवेषणफलं त्वेवं - शिक्षणे न वयोमितिः, वर्तन्ते मार्गान्तराणि मस्तिष्कवर्धनाय, मनीषाभिवृद्ध्यै, कस्मिंश्चिदपि वयसि- सप्तति-अशीति-नवति वा भवतु कामं कस्यचिज्जनस्य वयः।

३.मस्तिष्क पुनर्निमितिः

एवञ्च मतिरासीद्वैज्ञानिकेषु-यथा मनुष्यशरीरस्थानां अन्यानां कणानां तु पुनिर्मितिर्भवति, तथा न मस्तिष्कस्थ स्नायुकणानाम्। तत्र तु यावन्ति कणानि शिशोः वर्षद्वये अतीते भवन्ति, तावन्त्येव स्थीयन्ते।
ततः परं तेषां विनाश एव सिद्ध्यति गच्छता कालेन बहुभिः स्वकीयमस्तिष्कस्य पूर्णशक्तेः अनुपयोगाच्च । अशीतिषु कृतैः प्रयोगैस्स्थितं - वर्धन्ते तान्यपि, दत्तसमुचितस्पन्दनानीति। यथा चर्मणि कणान्युपजायन्ते तथैव मस्तिष्केऽपि!

४. मस्तिष्कसमसामयिकीकरणम्

शस्त्रचिकित्सादिभिः मनुष्यशरीररचनामधीयानाः मनुष्य मस्तिष्कस्य द्विखण्डात्मकतां प्रत्यपादयन्, अदर्शयन् च। वाममस्तिष्कस्य युक्तिमयो व्यवहारः, भाषाज्ञानं, तर्कमूलज्ञानं च, दक्षिणमस्तिष्कस्य कला, भावनात्मकता, अन्तदृष्ट्यादयो गुणाः इति प्रतिज्ञातम् । येनकेनापि, व्यवहारेषु तदनुगुणमस्तिष्कस्यैव उपयोगः भवति। गणितशास्त्राद्ध्येतॄणां तस्मिन्समये वामार्धमस्तिष्कभागे भवन्ति महत्यः प्रक्रियाः, दक्षिणार्धश्च तिष्ठति तूष्णीम् । यदा सैव व्यक्तिरभ्यस्यति सङ्गीतशास्त्रं तदा भवति दक्षिणार्धे महान् कोलाहलः ! कश्चिद्धीर एव पूर्णस्याऽपि[वामार्ध-दक्षिणार्ध भागयॊः]मस्तिष्कं समकाले कार्येषु नियोक्तुं शक्नोति। स च धारणाध्यानादि योगाभ्यासेषु प्रवृत्त एव।

५. विद्युद्रसायनमूलं हि मस्तिष्कम्

वैज्ञानिकाः याकाऽपि मानसीस्थितिः कल्प्यते सा च मस्तिष्के सुनिश्चित रासायनिक-क्रियाभिः विद्युत्क्रियाभिश्चेवेत्युद्घोषयन्ति । मस्तिष्कक्रियाः शब्दैः , चञ्चद्रोचिभिः, परिवर्तिभिः विद्युच्चुम्बकीयक्षेत्रबलैः, अङ्गाङ्गचलनैः इत्येवंविधै: बाह्यप्रचोदनै: परिवर्तयितुं शक्याः। यन्त्रसाहाय्येनैतानि स्पन्दनानि मस्तिष्कस्य यथेष्टं भागं प्रापयित्वा तैः इष्टाः मस्तिष्कस्थितयश्चऽऽनेतुं शक्यम् । तथाहि एतेषां यन्त्राणां साहाय्येन आनन्दानुभवः, पूर्वानुभवानां पुनश्चरणं, दिवास्वप्निकाः, निर्दिष्टस्मृतयः, कामाभिभूतत्वं, गभीरैकाग्रता, परिवर्धितसृजनात्मकता इत्यादयः मानसिकस्थितयः परिकल्प्यन्ते ।

६. मस्तिष्कस्यात्मनियन्त्रणम्

बहोः कालाद्वैज्ञानिकाः मस्तिष्कक्रिया:- तन्नाम मस्तिष्के विद्युत्क्रियाः, रसायनस्रवाः वा- शरीरस्थ अन्य स्नायुमण्डलानीव स्वनियन्त्रण बाह्याः स्युरिति व्यचारयन्। षष्टितमेषु दशकेषु , जीवप्रतिनिपोषणेन शरीरस्थस्य यस्यकस्याऽप्यङ्गीभूतस्य भौतश्लिष्टस्य स्वप्रयत्नेनैव नियन्त्रणं मानवैस्साध्यमिति प्रतिज्ञातम्।
जीवप्रतिनिपोषण साहाय्येन वयं झटिति अस्माकं रक्तचाप-हृत्स्पन्दन-जीवरसायनानामपि, यानि चाप्रयत्नमेव परिनिष्ठिते मूल्याङ्केषु तिष्ठन्तीति शरीररचनाशास्त्राज्जानीमः, नियन्त्रयितुं शक्नुमः। साम्प्रतिक प्रोद्यौगिकाभिवृद्धयः सुसूक्ष्म-सुकुमार-यन्त्राणां निर्मितिभिरस्माकं शरीरे जायमानानां मानसिकस्थितीनामवेक्षणप्रतिनिपोषणसामर्थ्यं मनुष्यहस्तेषूपस्थापितवन्त्यः। मस्तिष्कक्रियाः याश्च विद्युन्मूलाः ताः गृहीत्वा अस्माकमिन्द्रियग्राह्यरूपेण आलिख्य एतानि यन्त्राणि उपयोक्तॄन् स्वमस्तिष्कस्थितीः बोद्धुं, तेन च यथेष्टं तथा ता: नियन्त्रयितुं सहकुर्वन्ति। वस्तुत एवङ्कुर्वन्कोऽपि आत्मनः विचारान्, भावानाश्च परिवर्तयितुं,नियन्त्रयितुं वा पारयति।

७. मस्तिष्कं अतिशिक्षणं च

नूत्नगवॆषणैर्ज्ञायते यन्मस्तिष्कस्य शिक्षण-स्मरण-सृजनशक्तयश्चाऽपाराः । दत्तसमुचितपरिसराः मनुष्याः कल्पनातीतान् विषयांच्छिक्षितुं, मतावस्थापयितुं, तान्पुनर्निष्काषयितुमपि समर्थाः, वयोमितिमप्यतिक्राम्येति स्थितिः।

Saturday, April 3, 2010

स्वागतं तेऽस्तु चिदम्बर शर्मन्!

पुनरेकः, मम पितृष्वसेय एव, मम जाललेखस्यानुसारी अभूत् । महते मोदाय। स्वागतं तेऽस्तु चिदम्बर शर्मन्! पठित्वा यत्किंचित् लिखतु । पश्यामस्तावत्क्ववयमिम इति ।

Wednesday, March 31, 2010

नवानुसारिणे/~सारिण्यै वक्तव्यं किंचित्...

अद्य पुनरपश्यं, मम ’ब्लाग’ कयाचन/केनचन पाक्या नाम्न्या/नाम्ना वा अनुसर्यत इति। धन्यवादांश्चार्पयामि। स्वागतं पाक्यायै/ पाक्यस्वामिने ! अनुगृहीतोऽस्मि !
किमिति काश्चित् कठिनतरा भाषा उपयुज्यत इति वक्तव्यमेव। अस्ति काचित् पत्रिका संभाषण-सन्देशो नाम, या च संस्कृतभारत्या प्रकाश्यते । सा च पत्रिका व्यावहारिकीं संस्कृतभाषामुपयुङ्क्ते। कंचित्कालं तथा संस्कृतमभ्यस्य, तत अग्रे गन्तव्यं चेत् किं कर्तव्यम् ? एष प्रश्न उदेत्येव । संस्कृत भाषायाः वैशिष्ट्यं नाम "अत्यल्पेषु शब्देषु अतिशयेनाऽपि गंभीरविषय-प्रतिपादन सामर्थ्यम् । अन्यच्च, संस्कृत साहित्येषु शास्त्रेषु च बहवः विषयाः सन्ति ये च अधुनातनीन वैज्ञानिक दृष्ट्या परिशीलन योग्याः । एतान्विषयानधिकृत्य वक्तुमुचितम् । यदि शास्त्रीया-साहित्यिकी वा भाषाया प्रयोग अभ्यस्यते तर्हि नातिकालेन शिक्ष्यते संस्कृतमिति अलमतिविस्तरेण । एवमेव मम पितृष्वसेयेन संस्कृताभ्यासिनाप्युक्तम् । स च इदमिदानीमेव गैवाणीमभ्यस्तुं प्रवृत्तः । तथाऽपि तेनैवमुक्तम् ।