Thursday, March 4, 2010

ईश वन्दना

अगजाननपद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे ॥

शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥

वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् ॥

गुरवे सर्वलोकानां भिषजे भवरोगिणाम्।
निधये सर्वविद्यानां, दक्षिणामूर्तये नम: ॥

शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥

श्रुतिस्मृतिपुराणनामालयं करुणालयम् ।
नमामि भगवत्पाद-शङ्करं लोकशङ्करम् ॥

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥

भारतीकरुणापात्रं भारतीपदभूषणम् ।
भारतीपदमारूढं भारतीतीर्थमाश्रये ॥

6 comments:

  1. Hi,
    My heartiest congratulations on your success on the first step towards your passion. Hope this wonderful site of yours brings in lots of interested viewers/participants into the group.

    I am very happy for you,
    With best regards,
    Venky

    ReplyDelete
  2. Please sugges improvements to the Blog in terms of beautification.

    ReplyDelete
  3. Better you look other blogs for improvements.

    ReplyDelete
  4. Improvements
    1. अगजाननपद्मार्कं
    2. गजाननमहर्निशम्
    3. शारदा शारदाम्भोजवदना
    4. भवरोगिणाम्
    5. सर्वविद्यानां दक्षिणामूर्तये
    6. सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
    7. अस्मदाचार्यपर्यन्तां

    ReplyDelete
  5. यतिवराय धन्यवादानर्पयामि।

    ReplyDelete
  6. My 4th and 5th suggestions were for your 4th shloka.

    ReplyDelete